《彼岸道品》相關經文《四種修定經》之一|2566年6月18日講解

27 days ago
7

《彼岸道品》相關經文《四種修定經》之一
佛曆2566年6月18日 心 法師 講解

行腳僧侶/快樂師父
https://gettr.com/user/cittamaster

綺麗人生
https://fuzi.nidbox.com

謝謝收看!

#增支部經典
#修行語錄
#原始佛法
#小部經典
#彼岸道品
#經集

~~~~~~~~~~~~~~~~~~~~~~~~~
【佛曆 2567.7.7 心 法師 修訂】
【佛曆 2555.7.21 釋如戒 法師 初校】
~~~~~~~~~~~~~~~~~~~~~~~~~

【目錄】 “{一}Dhamma 正法 (DA 1-5, 19984)/【4】Aṅguttaranikāya 增支部經典 (AN 1-11, 7231)/《4》Catukkanipātapāḷi 四集 (AN 4, 1-783)/1. Paṭhamapaṇṇāsaka 初五十經篇 (AN 4.1-50)/1.5 Rohitassavagga 赤馬品 (AN 4.41-50)”

❦❧~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~
【經名】 1.5.1 Samādhibhāvanāsutta 四種修定經 (AN 4.41)
~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~❦❧

【巴利佛經】

★ 菩提僧團所譯的經典,以及巴利佛經,除了幫助他人學習戒律、定力和智慧外,不應該用於其他目的!並請保留:完整的經文內容和參考說明,非常感謝! ★

5. Rohitassavaggo
赤馬品

1. Samādhibhāvanāsuttaṃ
四種修定經

☆ 「四修定」(四修等持)法門之功德 ☞
➊ 修四禪定 ➾ 現法樂住;
➋ 修光明想 ➾ 殊勝智見、獲得通智;
➌ 知受想尋 ➾ 正念正知、四無礙解;
➍ 觀集滅諦 ➾ 滅盡諸漏。

41. “Catasso imā, bhikkhave, samādhibhāvanā.
「〔一、禪修功德之總說:〕
諸比丘!有此四者,修習禪定(之功德)。

Katamā catasso?
四者為何?

Atthi, bhikkhave, samādhibhāvanā bhāvitā bahulīkatā diṭṭhadhammasukhavihārāya saṃvattati;
➀ 諸比丘!有禪定之修習,若多所作、再三力行,能引生現法樂住。

atthi, bhikkhave, samādhibhāvanā bhāvitā bahulīkatā ñāṇadassanappaṭilābhāya saṃvattati;
➁ 諸比丘!有禪定之修習,若多所作、再三力行,能引生殊勝智見、獲得通智。

atthi, bhikkhave, samādhibhāvanā bhāvitā bahulīkatā satisampajaññāya saṃvattati;
➂ 諸比丘!有禪定之修習,若多所作、再三力行,能引生正念正知(及四無礙解)。

atthi, bhikkhave, samādhibhāvanā bhāvitā bahulīkatā āsavānaṃ khayāya saṃvattati.
➃ 諸比丘!有禪定之修習,若多所作、再三力行,能引生漏盡。

“Katamā ca, bhikkhave, samādhibhāvanā bhāvitā bahulīkatā diṭṭhadhammasukhavihārāya saṃvattati?
〔二、禪修功德之細說:〕
➊ 諸比丘!云何有禪定之修習,若多所作、再三力行,能引生現法樂住耶?

Idha, bhikkhave, bhikkhu vivicceva kāmehi… catutthaṃ jhānaṃ upasampajja viharati.
[Idha, bhikkhave, bhikkhu
諸比丘!世間有比丘──

vivicceva kāmehi, vivicca akusalehi dhammehi savitakkaṃ savicāraṃ
⑴ 離欲、離惡不善法,由有尋、有伺,

vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati.
具足『離生喜樂』之初禪而住。

Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ
⑵ 尋、伺、寂靜故,於內遍淨,心成一境,由無尋、無伺,

samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati.
具足『定生喜樂』之第二禪而住。

Pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno, sukhañca kāyena paṭisaṃvedeti, yaṃ taṃ ariyā ācikkhanti –
⑶ 離喜故,捨而住,有念,正知而身受樂。體驗聖者所說:

‘upekkhako satimā sukhavihārī’ti tatiyaṃ jhānaṃ upasampajja viharati.
具足『捨念樂住』之第三禪而住。

Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ
⑷ 斷樂故,又斷苦故,滅先前之喜、憂故,由不苦、不樂,

upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati.]
具足『捨念遍淨』之第四禪而住。

Ayaṃ, bhikkhave, samādhibhāvanā bhāvitā bahulīkatā diṭṭhadhammasukhavihārāya saṃvattati.
諸比丘!此是禪定之修習,若多所作、再三力行,能引生現法樂住。

~~~~~~~~~~~~~~~~~~✄

《彼岸道品》相關經文《四種修定經》四之一(待續)

Loading comments...