《彼岸道品》第16經《賓吉耶問經》2566年6月1日講解

1 month ago
3

《彼岸道品》第16經《賓吉耶問經》
佛曆2566年6月1日 心 法師 講解

行腳僧侶/快樂師父
https://gettr.com/user/cittamaster

綺麗人生
https://fuzi.nidbox.com

謝謝收看!

#修行語錄
#原始佛法
#小部經典
#彼岸道品
#經集

~~~~~~~~~~~~~~~~~~~~~~~~~
【佛曆 2567.4.23 心 法師 修訂】
~~~~~~~~~~~~~~~~~~~~~~~~~

【目錄】 “{一}Dhamma 正法 (DA 1-5, 19984)/【5】Khuddakanikāya 小部經典 (KN 1-15, 7077)/《5》Suttanipātapāḷi 經集 (Snp 1-73, 1-1155)/5. Pārāyanavagga 彼岸道品 (Snp 55-73, 982-1155)”

❦❧~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~
【經名】 5.16 Piṅgiyamāṇavapucchā 賓吉耶問經 (Snp 71, 1126-1129)
~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~❦❧

【巴利佛經】

★ 菩提僧團所譯的經典,以及巴利佛經,除了幫助他人學習戒律、定力和智慧外,不應該用於其他目的!並請保留:完整的經文內容和參考說明,非常感謝! ★

16. Piṅgiyamāṇavapucchā
賓吉耶問經 (Snp 71, 1126-1129) [145~148]

☆ 賓吉耶( Piṅgiya ) ➾
字義叫做:黃褐色的。
本經大意:培養內觀的智慧;
捨棄色身的貪愛,不再受生!

﹝第百四十五卷 ➲﹞ 1126.
① (一一二六偈:)
〔婆羅門朋友賓吉耶問說:〕

“Jiṇṇohamasmi abalo vītavaṇṇo, (iccāyasmā piṅgiyo)
「我老色力衰(我年老體衰外表憔悴),

Nettā na suddhā savanaṃ na phāsu;
眼花耳重聽(老眼昏花聽力很困難);

Māhaṃ nassaṃ momuho antarāva,
除昧乃無死(不要讓我糊塗地死去),

Ācikkha dhammaṃ yamahaṃ vijaññaṃ;
願知不死法(希望聽聞不死的教法),

Jātijarāya idha vippahānaṃ”.
何救今生老(如何解脫今世的老死)?」

﹝第百四十六卷 ➲﹞ 1127.
② (一一二七偈:)
〔世尊回答賓吉耶說:〕

“Disvāna rūpesu vihaññamāne, (piṅgiyāti bhagavā)
「緣色故悲傷(出現物質而遭受殺害),

Ruppanti rūpesu janā pamattā;
放逸見惱害(當看見形體人會疏忽);

Tasmā tuvaṃ piṅgiya appamatto,
色身勿放逸(請你要內觀黃褐色身),

Jahassu rūpaṃ apunabbhavāya”.
捨色莫再生(應摒棄色身不再受生)。」

﹝第百四十七卷 ➲﹞ 1128.
③ (一一二八偈:)
〔賓吉耶再次問說:〕

“Disā catasso vidisā catasso,
「四面宇四隅(四方和四角共有八方),

uddhaṃ adho dasa disā imāyo;
上下宙十方(在這上下十方世界中);

Na tuyhaṃ adiṭṭhaṃ asutaṃ amutaṃ [asutaṃ amutaṃ vā (sī.), asutāmutaṃ vā (syā.), asutaṃ’mutaṃ vā (pī.)],
見聞無不覺(您無不看見聽聞明覺),

atho aviññātaṃ kiñcanamatthi [kiñci matthi (syā.), kiñci natthi (pī.), kiñcinamatthi (ka.)] loke;
佛智無不知(佛的智慧沒有不了知);

Ācikkha dhammaṃ yamahaṃ vijaññaṃ,
願知不死法(希望聽聞不死的教法),

jātijarāya idha vippahānaṃ”.
何救今生老(如何解脫今世的老死)?」

﹝第百四十八卷 ➲﹞ 1129.
④ (一一二九偈:)
〔世尊最後回答說:〕

“Taṇhādhipanne manuje pekkhamāno, (piṅgiyāti bhagavā)
「內觀人愛智(人洞察渴愛增長智慧),

Santāpajāte jarasā parete;
征服生老火(超越了生老死的燒烤);

Tasmā tuvaṃ piṅgiya appamatto,
色身勿放逸(請你要內觀黃褐色身),

jahassu taṇhaṃ apunabbhavāyā”ti.
捨色莫再生(應摒棄色身不再受生)。」

Piṅgiyamāṇavapucchā soḷasamā niṭṭhitā.
賓吉耶問經 ~彼岸道品‧第十六經終

~《經集‧彼岸道品‧Piṅgiyamāṇavapucchā 賓吉耶問經》(Snp 71, 1126-1129)

☸*********************************************************************

Loading comments...