《彼岸道品》第12經《拔陀羅問經》2566年3月27日講解

3 days ago
4

《彼岸道品》第12經《拔陀羅問經》
佛曆2566年3月27日 心 法師 講解

行腳僧侶/快樂師父
https://gettr.com/user/cittamaster

綺麗人生
https://fuzi.nidbox.com

謝謝收看!

#修行語錄
#原始佛法
#小部經典
#彼岸道品
#經集

~~~~~~~~~~~~~~~~~~~~~~~~~
【佛曆 2567.4.23 心 法師 修訂】
~~~~~~~~~~~~~~~~~~~~~~~~~

【目錄】 “{一}Dhamma 正法 (DA 1-5, 19984)/【5】Khuddakanikāya 小部經典 (KN 1-15, 7077)/《5》Suttanipātapāḷi 經集 (Snp 1-73, 1-1155)/5. Pārāyanavagga 彼岸道品 (Snp 55-73, 982-1155)”

❦❧~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~
【經名】 5.12 Bhadrāvudhamāṇavapucchā 拔陀羅問經 (Snp 67, 1107-1110)
~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~❦❧

【巴利佛經】

★ 菩提僧團所譯的經典,以及巴利佛經,除了幫助他人學習戒律、定力和智慧外,不應該用於其他目的!並請保留:完整的經文內容和參考說明,非常感謝! ★

12. Bhadrāvudhamāṇavapucchā
拔陀羅問經 (Snp 67, 1107-1110) [126~129]

☆ 拔陀羅( Bhadrāvudha ) ➾
字義叫做:吉祥莊嚴。
本經大意:離開我執和四食,死魔將不再跟隨。

☆ 四食( Ādāna ) ➾
① 摶食(觀身念住離五欲繫縛);
② 觸食(觀受念住可超越感受);
③ 意思食(觀心念住可超越渴愛);
④ 識食(觀法念住可超越名色)。

☆ 四食攝取( Ādānasatte ) ➾
① 摶食(也叫段食),粗和細的飲食,
(粗食:人畜食物,細食:鬼神食氣)
指慾界眾生,以五欲的香味觸,滋養六根;
② 觸食(也叫樂食),受和想的飲食,
含色界以下,因苦樂捨等接觸,緣生三受;
③ 意思食(也叫念食),尋和伺的飲食,
含初禪以下,將心專注於三受,取著三愛;
④ 識食(也叫智食),名和色的飲食,
指三界眾生,我執依色受想行,再生三有。

☆ 三愛( Taṇha ) ➾
① 慾愛(患得源痴:愛尋緣生求不得苦);
② 有愛(患失源瞋:瞋尋緣生怨憎會苦);
③ 無有愛(災難源貪:害尋緣生愛別離苦)。

   ╭┄→痴(捨受)╮ ╭┄→瞋(苦受)╮
  求不得(意思食) ┆ 怨憎會(觸食) ┆
   ↑       ↓ ↑       ↓
 慾愛(愛尋無常) 有愛(瞋尋是苦) 無有愛(害尋無我)
   ↑                 ┆
   ╰┄貪(樂受)←┄愛別離(識食)←┄╯

☆ 三受( Vedana ) ➾
① 苦受(感受苦憂);
② 樂受(感受喜樂);
③ 捨受(不苦不樂)。

☆ 三有( Bhava ) ➾
三界眾生,慾有、色有、無色有不斷流轉。
① 慾有(四大粗身);
② 色有(意所成身);
③ 無色有(無色想身)。

《增支部經典‧六集‧五十經篇之二‧清涼品‧煩惱障經》說示(六遮障):
☆ 六遮障( Āvaraṇa ) ➾ 世間的執著( Kiñcana )
不得初果正性決定,不入聖道的六種障礙。
① 業障(也叫無間業,四重五逆);
② 煩惱障(也叫惑障,五蓋十結);
③ 異熟障(也叫報障,二惡趣等);
④ 不信(疑惑蓋,故緣生煩惱障);
⑤ 不樂欲(愛欲蓋、瞋恚蓋、掉悔蓋,故緣生業障);
⑥ 無慧(惛眠蓋,故緣生異熟障)。

﹝第百二十六卷 ➲﹞ 1107.
① (一一○七偈:)
〔青年朋友拔陀羅問說:〕

“Okañjahaṃ taṇhacchidaṃ anejaṃ, (iccāyasmā bhadrāvudho)
「捨家不動愛(了斷渴愛無為而出家),

Nandiñjahaṃ oghatiṇṇaṃ vimuttaṃ;
離喜脫暴流(解脫喜貪超越了暴流);

Kappañjahaṃ abhiyāce sumedhaṃ,
破劫求聖智(求教永斷無明的善慧),

sutvāna nāgassa apanamissanti ito.
聞龍象除患(聽了聖教使離開惱害)。」

﹝第百二十七卷 ➲﹞ 1108.
② (一一○八偈:)
〔拔陀羅繼續上偈問說:〕

“Nānājanā janapadehi saṅgatā,
「各方人雲集(人們從各國聚來這裡),

tava vīra vākyaṃ abhikaṅkhamānā;
盼雄容解惑(請聖雄解答心中疑惑);

Tesaṃ tuvaṃ sādhu viyākarohi,
請師善記說(渴望導師善妙的開釋),

tathā hi te vidito esa dhammo”.
得見真如法(因為您明白真如聖法)。」

﹝第百二十八卷 ➲﹞ 1109.
③ (一一○九偈:)
〔世尊回答拔陀羅說:〕

“Ādānataṇhaṃ vinayetha sabbaṃ, (bhadrāvudhāti bhagavā)
「食愛皆調伏(應調伏對四食的渴愛),

Uddhaṃ adho tiriyañcāpi majjhe;
中道於十方(並無私觀察內外十方);

Yaṃ yañhi lokasmimupādiyanti,
誰我取世間(如果誰執著身心有我),

teneva māro anveti jantuṃ.
愚人追死魔(死魔就已經追隨了他)!」

﹝第百二十九卷 ➲﹞ 1110.
④ (一一一○偈:)
〔世尊繼續上偈說:〕

“Tasmā pajānaṃ na upādiyetha,
「是故智無取(智者不執著任何東西),

bhikkhu sato kiñcanaṃ sabbaloke;
比丘念世障(比丘正念世間六遮障);

Ādānasatte iti pekkhamāno,
攝食見災難(內觀四食攝取的過患),

pajaṃ imaṃ maccudheyye visattan”ti.
人離死王域(他離開了死魔的糾纏)。」

Bhadrāvudhamāṇavapucchā dvādasamā niṭṭhitā.
拔陀羅問經 ~彼岸道品‧第十二經終

~《經集‧彼岸道品‧Bhadrāvudhamāṇavapucchā 拔陀羅問經》(Snp 67, 1107-1110)

☸*********************************************************************

Loading comments...