《彼岸道品》第6經《優波私婆問經》2565年10月17日講解

2 months ago
2

《彼岸道品》第6經《優波私婆問經》
佛曆2565年10月17日 心 法師 講解

行腳僧侶/快樂師父
https://gettr.com/user/cittamaster

綺麗人生
https://fuzi.nidbox.com

謝謝收看!

#修行語錄
#原始佛法
#小部經典
#彼岸道品
#經集

~~~~~~~~~~~~~~~~~~~~~~~~~
【佛曆 2567.4.23 心 法師 修訂】
~~~~~~~~~~~~~~~~~~~~~~~~~

【目錄】 “{一}Dhamma 正法 (DA 1-5, 19984)/【5】Khuddakanikāya 小部經典 (KN 1-15, 7077)/《5》Suttanipātapāḷi 經集 (Snp 1-73, 1-1155)/5. Pārāyanavagga 彼岸道品 (Snp 55-73, 982-1155)”

❦❧~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~
【經名】 5.6 Upasīvamāṇavapucchā 優波私婆問經 (Snp 61, 1075-1082)
~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~❦❧

【巴利佛經】

★ 菩提僧團所譯的經典,以及巴利佛經,除了幫助他人學習戒律、定力和智慧外,不應該用於其他目的!並請保留:完整的經文內容和參考說明,非常感謝! ★

6. Upasīvamāṇavapucchā
優波私婆問經 (Snp 61, 1075-1082) [94~101]

☆ 優波私婆( Upasīva ) ➾
字義叫做:近涅槃。
本經大意:涅槃後的心無法被定義!
〝心行處滅言語道斷〞名句的出處──
心消失了!不可說空性或有如來藏;
比喻說明:把零當成除數是不可解。(無記!)

☆ 釋迦( Sakka ) ➾
字義叫做:可能的、尊敬的、能仁。
佛的種族,或帝釋天主因陀羅的姓。

☆ 牟尼( Muni ) ➾
寂靜、寂默的佛陀,或出家的聖者。

☆ 普眼者( Samantacakkhu ) ➾
全然照見一切的智慧,佛陀的尊稱。

☆ 內觀( Vipassanā ) ➾
內觀,也叫現觀,音譯:毘婆舍那。
是持續向內觀察:當下身心的本質;
一切四念住都是:無常、苦、無我。
⑴ 正念 ➟ ⑵ 正知 ➟
⑶ 無所有 ➟ ⑷ 愛滅 ➟
⑸ 離惑 ➟ ⑹ 離依 ➟ ⑺ 渡暴流。

☆ 我思( Maññaṃ ) ➾
也叫我想、我意、憍慢──
依據我見、我慢的見解來看待世界;
與此相對:我見、我慢──
由於我執,不斷對自我主觀的評價。

☆ 名身( Nāmakāyā ) ➾
相對於色身,是屬非物質的精神體;
包括受想行和潛意識等的隨眠煩惱。

﹝第九十四卷 ➲﹞ 1075.
① (一○七五偈:)
〔青年朋友優波私婆問說:〕

“Eko ahaṃ sakka mahantamoghaṃ, (iccāyasmā upasīvo)
「獨自渡暴流(大暴流可能我太孤單),

Anissito no visahāmi tārituṃ;
捨依不敢渡(沒有依靠不敢渡暴流);

Ārammaṇaṃ brūhi samantacakkhu,
普眼說緣法(佛眼見一切請說助緣),

yaṃ nissito oghamimaṃ tareyyaṃ”.
如何渡暴流(要依賴什麼渡暴流呢)?」

﹝第九十五卷 ➲﹞ 1076.
② (一○七六偈:)
〔世尊回答優波私婆說:〕

“Ākiñcaññaṃ pekkhamāno satimā, (upasīvāti bhagavā)
「正念何我有(正念內觀我一無所有),

Natthīti nissāya tarassu oghaṃ;
無依渡暴流(沒依賴才能越過暴流);

Kāme pahāya virato kathāhi,
捨欲離依惑(捨愛欲才能避免疑惑),

taṇhakkhayaṃ nattamahābhipassa” [rattamahābhipassa (syā.), rattamahaṃ vipassa (ka.)].
愛盡觀晝夜(愛滅要從早到晚內觀)。」

﹝第九十六卷 ➲﹞ 1077.
③ (一○七七偈:)
〔優波私婆再次問說:〕

“Sabbesu kāmesu yo vītarāgo, (iccāyasmā upasīvo)
「捨愛離貪欲(離開一切愛欲的貪著),

Ākiñcaññaṃ nissito hitvā maññaṃ;
無依無我想(拋棄我思沒任何依賴);

Saññāvimokkhe parame vimutto [dhimutto (ka.)],
無上解脫想(滅無明想的究竟解脫),

tiṭṭhe nu so tattha anānuyāyī” [anānuvāyī (syā. ka.)].
是否彼無依(涅槃界真的沒再生嗎)?」

﹝第九十七卷 ➲﹞ 1078.
④ (一○七八偈:)
〔世尊接著回答說:〕

“Sabbesu kāmesu yo vītarāgo, (upasīvāti bhagavā)
「捨愛離貪欲(離開一切愛欲的貪著),

Ākiñcaññaṃ nissito hitvā maññaṃ;
無依無我想(拋棄我思沒任何依賴);

Saññāvimokkhe parame vimutto,
無上解脫想(滅無明想的究竟解脫),

tiṭṭheyya so tattha anānuyāyī”.
彼岸已無依(涅槃界已經不再生死)!」

﹝第九十八卷 ➲﹞ 1079.
⑤ (一○七九偈:)
〔優波私婆第三次問說:〕

“Tiṭṭhe ce so tattha anānuyāyī,
「彼岸若無依(如果涅槃界不再生死),

pūgampi vassānaṃ samantacakkhu;
普眼既捨壽(也許世尊在許多年後);

Tattheva so sītisiyā vimutto,
解脫有餘依(當您捨下最後的報身),

cavetha viññāṇaṃ tathāvidhassa”.
圓寂識滅否(無餘涅槃心還存在嗎)?」

﹝第九十九卷 ➲﹞ 1080.
⑥ (一○八○偈:)
〔世尊第三次回答說:〕

“Accī yathā vātavegena khittā [khittaṃ (syā.), khitto (pī.)], (upasīvāti bhagavā)
「強風掃飛火(猶如急風吹滅了火苗),

Atthaṃ paleti na upeti saṅkhaṃ;
滅沒不入數(既然消失就無法定義);

Evaṃ munī nāmakāyā vimutto,
牟尼寂名身(寂靜聖者解脫了身心),

atthaṃ paleti na upeti saṅkhaṃ”.
滅沒不入數(既然消失就無法定義)。」

﹝第百卷 ➲﹞ 1081.
⑦ (一○八一偈:)
〔優波私婆第四次問說:〕

“Atthaṅgato so uda vā so natthi,
「滅沒或非有(祂消失了還是不存在)?

udāhu ve sassatiyā arogo;
常恆無病苦(永遠存在像是極樂嗎)?

Taṃ me munī sādhu viyākarohi,
牟尼請善導(牟尼導師請善妙開釋),

tathā hi te vidito esa dhammo”.
得見真如法(因為您明白真如聖法)。」

﹝第百一卷 ➲﹞ 1082.
⑧ (一○八二偈:)
〔世尊最後總結說:〕

“Atthaṅgatassa na pamāṇamatthi, (upasīvāti bhagavā)
「滅沒不可量(祂消失了沒辦法計量),

Yena naṃ vajjuṃ taṃ tassa natthi;
非有言說者(不存在可談論的依據);

Sabbesu dhammesu samohatesu,
心法皆滅處(一切涅槃離滅的地方),

samūhatā vādapathāpi sabbe”ti.
語路皆根絕(談論的基礎也都消失)。」

Upasīvamāṇavapucchā chaṭṭhī niṭṭhitā.
優波私婆問經 ~彼岸道品‧第六經終

~《經集‧彼岸道品‧Upasīvamāṇavapucchā 優波私婆問經》(Snp 61, 1075-1082)

☸*********************************************************************

Loading comments...