《彼岸道品》第2經《提捨彌勒問經》2564年3月8日講解

3 months ago
5

《彼岸道品》第2經《提捨彌勒問經》
佛曆2564年3月8日 心 法師 講解(西曆2021年)

行腳僧侶/快樂師父
https://gettr.com/user/cittamaster

綺麗人生
https://fuzi.nidbox.com

謝謝收看!

#修行語錄
#原始佛法
#小部經典
#彼岸道品
#經集

~~~~~~~~~~~~~~~~~~~~~~~~~
【佛曆 2567.4.23 心 法師 修訂】
~~~~~~~~~~~~~~~~~~~~~~~~~

【目錄】 “{一}Dhamma 正法 (DA 1-5, 19984)/【5】Khuddakanikāya 小部經典 (KN 1-15, 7077)/《5》Suttanipātapāḷi 經集 (Snp 1-73, 1-1155)/5. Pārāyanavagga 彼岸道品 (Snp 55-73, 982-1155)”

❦❧~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~
【經名】 5.2 Tissametteyyamāṇavapucchā 提捨彌勒問經 (Snp 57, 1046-1048)
~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~❦❧

【巴利佛經】

★ 菩提僧團所譯的經典,以及巴利佛經,除了幫助他人學習戒律、定力和智慧外,不應該用於其他目的!並請保留:完整的經文內容和參考說明,非常感謝! ★

2. Tissametteyyamāṇavapucchā
提捨彌勒問經 (Snp 57, 1046-1048) [65~67]

☆ 善滿足( Santusito ) ➾ 兜率天宮( Santusita ),
彌勒菩薩( Metteyya )下生之傳說,最初依據本經穿鑿附會而成。
字義叫做:彼(提捨:第三人稱代名詞);慈(彌勒:最深的友情)。
本經大意:離開六觸處和貪愛兩種極端,渴愛的滅盡是中道的涅槃。

﹝第六十五卷 ➲﹞ 1046.
① (一○四六偈:)

“Kodha santusito loke, (iccāyasmā tissametteyyo)
〔青年朋友提捨彌勒問說:〕
「世間誰滿足(世上最圓滿具足是誰)?

Kassa no santi iñjitā;
誰已寂無動(誰已達寂靜不被轉動)?

Ko ubhantamabhiññāya,
誰已知兩邊(誰已全面知兩種極端),

majjhe mantā na lippati [limpati (ka.)];
智慧不染中(理解中道後又不取著)?

Kaṃ brūsi mahāpurisoti,
誰知彼大人(你稱誰是大雄力之人)?

ko idha sibbinimaccagā”.
誰掃世間縫(誰超越世上渴愛之縫)?」

﹝第六十六卷 ➲﹞ 1047.
② (一○四七偈:)

“Kāmesu brahmacariyavā, (metteyyāti bhagavā)
〔世尊回答提捨彌勒說:〕
「慾界恆梵行(五欲繫縛中恆修梵行),

Vītataṇho sadā sato;
覺念棄愛坑(正念擺脫渴愛之火坑);

Saṅkhāya nibbuto bhikkhu,
比丘擇無為(比丘證涅槃擇滅無為),

tassa no santi iñjitā.
彼已寂無動(他已達寂靜不被轉動)。」

﹝第六十七卷 ➲﹞ 1048.
③ (一○四八偈:)

“So ubhantamabhiññāya [Yo ubhonte viditvāna (AN 6.61)],
〔世尊最後總結說:〕
「凡知兩邊已(他洞察觸集兩種極端),

majjhe mantā na lippati;
智慧不染中(中道涅槃後又不取著);

Taṃ brūmi mahāpurisoti,
我說彼大人(我稱他是大雄力之人),

so idha [sodha (AN 6.61)] sibbinimaccagā”ti.
掃除世間縫(超越了世上渴愛裂縫)。」

Tissametteyyamāṇavapucchā dutiyā niṭṭhitā.
提捨彌勒問經 ~彼岸道品‧第二經終

~《經集‧彼岸道品‧Tissametteyyamāṇavapucchā 提捨彌勒問經》(Snp 57, 1046-1048)

☸*********************************************************************

Loading comments...