For good attributes, courage, education, fortune, wealth, children, and Victory - Ashtlakshmi Stotra

2 years ago
11

Ashtalakshmi are a group of eight manifestations of Devi Lakshmi, the Hindu goddess of wealth. She presides over eight sources of wealth "Wealth" in the context of Ashta-Lakshmi means prosperity, fertility, good fortune or good luck, good health, knowledge, strength, progeny and power.

The Ashta Lakshmi are always depicted and worshipped in a group in temples

Lyrics :-

ādilakṣmi
sumanasa vandita sundari mādhavi, chandra sahodari hēmamayē
munigaṇa vandita mōkṣapradāyani, mañjula bhāṣiṇi vēdanutē ।
paṅkajavāsini dēva supūjita, sadguṇa varṣiṇi śāntiyutē
jaya jayahē madhusūdana kāmini, ādilakṣmi paripālaya mām ॥ 1 ॥

dhānyalakṣmi
ayikali kalmaṣa nāśini kāmini, vaidika rūpiṇi vēdamayē
kṣīra samudbhava maṅgaḻa rūpiṇi, mantranivāsini mantranutē ।
maṅgaḻadāyini ambujavāsini, dēvagaṇāśrita pādayutē
jaya jayahē madhusūdana kāmini, dhānyalakṣmi paripālaya mām ॥ 2 ॥

dhairyalakṣmi
jayavaravarṣiṇi vaiṣṇavi bhārgavi, mantra svarūpiṇi mantramayē
suragaṇa pūjita śīghra phalaprada, jñāna vikāsini śāstranutē ।
bhavabhayahāriṇi pāpavimōchani, sādhu janāśrita pādayutē
jaya jayahē madhu sūdhana kāmini, dhairyalakṣmī paripālaya mām ॥ 3 ॥

gajalakṣmi
jaya jaya durgati nāśini kāmini, sarvaphalaprada śāstramayē
radhagaja turagapadāti samāvṛta, parijana maṇḍita lōkanutē ।
harihara brahma supūjita sēvita, tāpa nivāriṇi pādayutē
jaya jayahē madhusūdana kāmini, gajalakṣmī rūpēṇa pālaya mām ॥ 4 ॥

santānalakṣmi
ayikhaga vāhini mōhini chakriṇi, rāgavivardhini jñānamayē
guṇagaṇavāradhi lōkahitaiṣiṇi, saptasvara bhūṣita gānanutē ।
sakala surāsura dēva munīśvara, mānava vandita pādayutē
jaya jayahē madhusūdana kāmini, santānalakṣmī paripālaya mām ॥ 5 ॥

vijayalakṣmi
jaya kamalāsini sadgati dāyini, jñānavikāsini gānamayē
anudina marchita kuṅkuma dhūsara, bhūṣita vāsita vādyanutē ।
kanakadharāstuti vaibhava vandita, śaṅkaradēśika mānyapadē
jaya jayahē madhusūdana kāmini, vijayalakṣmī paripālaya mām ॥ 6 ॥

vidyālakṣmi
praṇata surēśvari bhārati bhārgavi, śōkavināśini ratnamayē
maṇimaya bhūṣita karṇavibhūṣaṇa, śānti samāvṛta hāsyamukhē ।
navanidhi dāyini kalimalahāriṇi, kāmita phalaprada hastayutē
jaya jayahē madhusūdana kāmini, vidyālakṣmī sadā pālaya mām ॥ 7 ॥

dhanalakṣmi
dhimidhimi dhindhimi dhindhimi-dindhimi, dundhubhi nāda supūrṇamayē
ghumaghuma ghuṅghuma ghuṅghuma ghuṅghuma, śaṅkha nināda suvādyanutē ।
vēda pūrāṇētihāsa supūjita, vaidika mārga pradarśayutē
jaya jayahē madhusūdana kāmini, dhanalakṣmi rūpēṇā pālaya mām ॥ 8 ॥

phalaśṛti
ślō॥ aṣṭalakṣmī namastubhyaṃ varadē kāmarūpiṇi ।
viṣṇuvakṣaḥ sthalā rūḍhē bhakta mōkṣa pradāyini ॥

ślō॥ śaṅkha chakragadāhastē viśvarūpiṇitē jayaḥ ।
jaganmātrē cha mōhinyai maṅgaḻaṃ śubha maṅgaḻam ॥

Nothing in this world is bigger than God

The first power of devotion is that it burns sins & evils of many births. The second power of devotion is that it restrains us from doing evils & sins in the instant life. Because real devotion cleanse our mind & soul to such a extend that we are able to acknowledge our inner voice which restrain us from doing wrong.

Produce a great and positive mind

Once we start practising, gradually self-control comes easily to us. The image of god comes before our eyes, when we begin to meditate. And once we begin to visualise the Lord, our control over our senses gets firme

For this we have brought for you the glory of divine mantras

Loading comments...